संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अशोकस्तम्भः — मौर्यवंशीयेन चक्रवर्तिसम्राजाशोकेन ख्रिस्ताब्दपूर्वे तृतीये संवत्सरे स्थापितः स्तम्भः।; "एकः अशोक-स्तम्भः दिल्लीनगरे महरौलीक्षेत्रे कुतुबमिनारस्य समीपे स्थितः अस्ति।" (noun)