संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अशौचम्

अपवित्रता

impurity

शब्द-भेद : नपुं.
संस्कृत — हिन्दी

अशौचम् — गृहे कस्यापि मृत्योः कारणात् परिवारजनानां जायमाना अशुद्धिः।; "अस्माकं गृहे अशौचं दशदिनात्मकं भवति।" (noun)