Monier–Williams
अश्न — {áśna} mfn. (√2. {aś}), voracious' [RV. i, 164, 1 and 173, 2], {áśan} at end ({as}) m. N. of a demon RV. ii, 14, 5 ; 20 5 ; vi, 4, 3
अश्न — {aśna} m. (cf. {áśan}), a stone RV. viii, 2, 2##a cloud Naigh
इन्हें भी देखें :
अश्नत्;
अश्नि;
अश्न्युष्णि;
अश्नीतपिबता;
अश्नीतपिबतीय;
गवाशनः, गोभक्षकः;
पाषाणरोगः;
मेघः, अभ्रमम्, वारिवाहः, स्तनयित्नुः, बलाबकः, धाराधरः, जलधरः, तडित्वान्, वारिदः, अम्बुभृत्, घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, अभ्रम्, पयोधरः, अम्भोधरः, व्योमधूमः, घनाघनः, वायुदारुः, नभश्चरः, कन्धरः, कन्धः, नीरदः, गगनध्वजः, वारिसुक्, वार्मुक्, वनसुक्, अब्दः, पर्जन्यः, नभोगजः, मदयित्नुः, कदः, कन्दः, गवेडुः, गदामरः, खतमालः, वातरथः, श्नेतनीलः, नागः, जलकरङ्कः, पेचकः, भेकः, दर्दुरः, अम्बुदः, तोयदः, अम्बुवाबः, पाथोदः, गदाम्बरः, गाडवः, वारिमसिः, अद्रिः, ग्रावा, गोत्रः, बलः, अश्नः, पुरुभोजाः, वलिशानः, अश्मा, पर्वतः, गिरिः, व्रजः, चरुः, वराहः, शम्बरः, रौहिणः, रैवतः, फलिगः, उपरः, उपलः, चमसः, अर्हिः, दृतिः, ओदनः, वृषन्धिः, वृत्रः, असुरः, कोशः;