संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अश्रद्धेय

श्रद्धा के अयोग्य‚ अविश्वसनीय‚ भरोसे के अयोग्य

not to be trusted or believed

शब्द-भेद : विशे.
संस्कृत — हिन्दी

अश्रद्धेय — श्रद्धार्थे अयोग्यः।; "कदाचित् परिवारस्थान् अश्रद्धेयान् जनान् अपि नमस्क्रिया करणीया।" (adjective)

Monier–Williams

अश्रद्धेय — {a-śraddheya} mfn. incredible R. &c