संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अश्वतरः — एकः गन्धर्वः।; "अश्वतरस्य वर्णनं हिन्दूनां धर्मग्रन्थेषु प्राप्यते।" (noun)

अश्वतरः — सर्पविशेषः।; "मार्गेः मृतः अश्वतरः आसीत्।" (noun)

इन्हें भी देखें : सङ्करः, सङ्करणम्; अश्वतरः, अश्वतरी, वेशरः, वेसरः, वेगसरः, खेसरः, प्रखरः, अतिभारगः, मयः, निघृश्वः;