संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


Monier–Williams

अश्वतीर्थ — {tīrtha} n. N. of a place of pilgrimage near Kānyakubja on the Gaṅgā MBh. iii, 11052 ; xiii, 216