संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अश्वसेना — सा सेना यस्याम् अश्वारूढाः योद्धारः सन्ति।; "महाराणाप्रतापमहोदयस्य अश्वसेना अखण्डितरित्या अग्रे गच्छति ।" (noun)

इन्हें भी देखें : अश्वपतिः; उकनाहः, शोणः, पिञ्जरः, ब्रध्नः;