संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अष्टकमलम्, अष्टचक्रम् — हठयोगानुसारेण मूलाधारात् ललाटं यावत् वर्तमानानि अष्ट कमलानि येषु दलस्य सङ्ख्या भिन्ना वर्तते।; "मूलाधारस्वाधिष्ठानमणिपुरानहदविशुद्धाज्ञाचक्रसहस्रारचक्रसुरतिमलाः अष्टकमलानि सन्ति।" (noun)