संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अष्टकुलम्, अष्टवंशः — पुराणानुसारेण सर्पाणां अष्टानि कुलानि।; "शेषः वासुकिः कुलीरः कर्कटः धृतराष्ट्रः तक्षकः अनन्तः बलाहकः एतेषां कुलानां अष्टकुले अन्तर्भावो भवति।" (noun)