संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अष्टभावः — वैद्यकानुसारेण स्तम्भस्वेदरोमाञ्चस्वरभङ्गावैश्वर्यकम्पवैवर्ण्याश्रुपाताः अष्ट भावाः।; "वैद्यः अष्टभावम् अपि व्याधेः लक्षणं मन्यते।" (noun)