संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अष्टमङ्गल — अष्टप्रकारकं मङ्गलम्।; "सिंहः वृषः नागः कलशः व्यञ्जनम् वैजयन्ती भेरी तथा च दीपकः इति अष्टमङ्गलानि सन्ति।" (noun)

Monier–Williams

अष्टमङ्गल — {maṅgala} n. a collection of eight lucky things (for certain great occasions, such as a coronation &c.), e.g. a lion, a bull, an elephant, a water-jar, a fan, a flag, a trumpet, and a lamp##(or, according to others, a Brāhman, a cow, fire, gold, ghee, the sun, water, and a king)##m. a horse with a white face, tail, mane, breast, and hoofs L