अष्टाङ्गम्
शरीर के आठ अंग : हाथ‚ पैर‚ जानु‚ छाती‚ मस्तक‚ आंख‚ गला‚ पीठ का मध्यभाग‚ आठ भागों वाला
eight limbs (parts) of body, having eight parts
अष्टाङ्गम् — योगक्रियायाः अष्टौ भेदाः।; "यमः, नियमः, आसनं, प्राणायामः, प्रत्याहारः, धारणा, ध्यानं, समाधिः - एतानि भवन्ति अष्टाङ्गानि।" (noun)
अष्टाङ्गम् — आयुर्वेदस्य अष्टौ विभागाः।; "शल्यं, शालाक्यं, कायचिकित्सा, भूतविद्या, कौमारभृत्या, अगदतन्त्रः, वाजीकरणम् - एतानि भवन्ति अष्टाङ्गानि।" (noun)
अष्टाङ्गम् — अष्टानि अङ्गानि।; "पादौ हस्तौ जानुनी उरः ललाटम् इत्येतेभ्यः अष्टाङ्गेभ्यः प्रणामस्य विधानम् अस्ति।" (noun)