संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अष्टाङ्गार्घ्यः — सूर्यस्य अर्घ्ये वर्तमानः अष्टद्रव्यघटितपूजोपकरणविशेषः।; "जलं क्षीरं कुशाग्राणि घृतं मधु दधि रक्तचन्दनं तथा च करवीराणि इति अष्टाङ्गार्घ्यः।" (noun)