संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अष्टापद

आठ पांव वाला (शंख)‚ शरभ

eightfooted

पर्यायः : अष्टापदी
शब्द-भेद : विशे.
Monier–Williams

अष्टापद — {pada} m. 'having eight legs', a spider L##a worm L##the fabulous animal Sarabha L##a wild sort of jasmin L##a pin or bolt L##the mountain Kailāsa L##({as or am}), m. n. (g. {ardharcâdi}, q.v.) a kind of chequered cloth or board for drafts, dice, &c. Hariv. R. &c##(= {-pruṣ}, q.v.) gold MBh. xii, 10983 Kum. vii, 10##({ā}), f. (i.e. {ric}) a verse consisting of eight Padas

इन्हें भी देखें : अष्टापद्; चतुरङ्गक्रीडा, बुद्धिद्यूतम्; सुवर्णम्, स्वर्णम्, कनकम्, हिरण्यम्, हेम, हाटकम्, काञ्चनम्, तपनीयम्, शातकुम्भम्, गाङ्गेयम्, भर्मम्, कर्वरम्, चामीकरम्, जातरूपम्, महारजतम्, रुक्मम्, कार्तस्वरम्, जाम्बुनदम्, अष्टापदम्, शातकौम्भम्, कर्चुरम्, रुग्मम्, भद्रम्, भूरि, पिञ्जरम्, द्रविणम्, गैरिकम्, चाम्पेयम्, भरुः, चन्द्रः, कलधौतम्, अभ्रकम्, अग्निबीजम्, लोहवरम्, उद्धसारुकम्, स्पर्शमणिप्रभवम्, मुख्यधातु, उज्ज्वलम्, कल्याणम्, मनोहरम्, अग्निवीर्यम्, अग्नि, भास्करम्, पिञजानम्, अपिञ्जरम्, तेजः, दीप्तम्, अग्निभम्, दीप्तकम्, मङ्गल्यम्, सौमञ्जकम्, भृङ्गारम्, जाम्बवम्, आग्नेयम्, निष्कम्, अग्निशिखम्;