संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


असत्कृत

तिरस्कृत

badly treated, humiliated

शब्द-भेद : विशे.
संस्कृत — हिन्दी

असत्कृत — यस्य सत्कारः न कृतः।; "प्रथमतः अत्र उपस्थितानाम् असत्कृतानां जनानां सत्कारं कुरु।" (adjective)

Monier–Williams

असत्कृत — {kṛta} mfn. badly treated MBh. iii, 2755 and 2918##({am}), n. offence ib. 2981. - 1

इन्हें भी देखें : असत्कृत्य;