संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

असत्यवादः, मिथ्यावादः — असत्यभाषणस्य क्रिया।; "केचन जनाः असत्यवादेन तावत् अभ्यस्ताः भवन्ति येन कदापि तेषां मुखात् सत्यभाषणं न भवति।" (noun)