संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

असन्तुलित — यस्य प्रमाणं योग्यं नास्ति।; "असन्तुलितः आहारः न कर्तव्यः।" (adjective)

असन्तुलित — सन्तुलनरहितः।; "इदानीं सर्वकारः असन्तुलितः अस्ति।" (adjective)