संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

असूर्यम्पश्या — सा स्त्री या सर्वदा आच्छादने एव भवति या सूर्येणापि न दृष्टा।; "तस्याः असूर्यम्पश्यायाः विषये जनाः जल्पन्ति।" (noun)

Monier–Williams

असूर्यम्पश्या — {m-paśyā} f. the wife of a king (who being shut up in the inner apartments never sees the sun) Pāṇ. 3-2, 36

इन्हें भी देखें : परपुरुषः;