संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अस्तित्ववादम् — सः सिद्धान्तः यस्य अनुसारेण अस्तित्वम् एव मुख्यं तत्वं वर्तते।; "अस्तित्ववादे मनुष्यः पर्यावरणं तत्वज्ञानस्य स्रोतरूपेण न वीक्षते।" (noun)

इन्हें भी देखें : अस्तित्ववादी;