संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अस्तुत — यः न शंसितः।; "अस्तुतस्य देवस्य अप्रसन्नतायाः शापः तैः प्राप्तः।" (adjective)

Monier–Williams

अस्तुत — {á-stuta} mfn. not praised (by a hymn) AitBr##not recited (as.a hymn) ib##not liked, not popular RV. v, 61, 8 ; 67, 5

इन्हें भी देखें : अस्तुति; अस्तुत्य; पाल्लविक, अप्रासङ्गिक;