संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अस्थायित्वम् — अनित्यस्य अवस्था भावो वा।; "जीवस्य तथा च जगतः अनित्यता सर्वैः विदिता एव।" (noun)

इन्हें भी देखें : अनित्यता, अनित्यत्वम्, क्षणभङ्गुरता, क्षणभङ्गुरत्वम्, क्षणिकता, क्षणिकत्वम्, अशाश्वतता, अशाश्वतत्वम्, अस्थायिता, अस्थायित्वम्;