संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अस्थायिन् — कस्यापि स्थाने तस्य कार्यं प्रचालयितुं नियतकालं यावत् नियुक्तः।; "अस्मिन् कार्यालये महेशं विहाय अन्ये सर्वे जनाः अस्थायिनः सन्ति।" (adjective)

Monier–Williams

अस्थायिन् — {a-sthāyin} mfn. not permanent, transient Rājat. Śārṅg. &c