संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अस्थिसन्धिः — अस्थ्नां सन्धिस्थानम्।; "अस्यां वृद्धावस्थायाम् अस्थिसन्धिषु अतीव पीडा वर्तते।" (noun)

इन्हें भी देखें : सन्धिः, पर्व, अस्थिसन्धिः, कोरः, ग्रन्थिः;