संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


अस्मिता

अहंकार‚ मैं–पन‚ क्लेश

egotism

हिन्दी — अंग्रेजी

अस्मिता — egotism (Noun)

अस्मिता — identity (Noun)

अस्मिता — pride (Noun)

अस्मिता — vanity (Noun)

संस्कृत — हिन्दी

अस्मिता — स्वस्य अस्तित्वविषये प्रकर्षेण अभिज्ञानस्य भावः।; "अस्य आन्दोलनस्य कारणात् अत्रत्यानां जनानाम् अस्मिता जागृता।" (noun)

अस्मिता — योगशास्त्रानुसारेण पञ्चक्लेशेषु एकः।; "आत्माचित्तयोः भिन्नतायां तयोः एकत्वस्य ज्ञानम् एव अस्मिता अस्ति।" (noun)

Monier–Williams

अस्मिता — {tā} f. egoism Yogas. Comm. on Śiś. iv, 55, &c

These Also : egotism; identity; pride; vanity;