अस्मिता
अहंकार‚ मैं–पन‚ क्लेश
egotism
अस्मिता — egotism (Noun)
अस्मिता — identity (Noun)
अस्मिता — pride (Noun)
अस्मिता — vanity (Noun)
अस्मिता — स्वस्य अस्तित्वविषये प्रकर्षेण अभिज्ञानस्य भावः।; "अस्य आन्दोलनस्य कारणात् अत्रत्यानां जनानाम् अस्मिता जागृता।" (noun)
अस्मिता — योगशास्त्रानुसारेण पञ्चक्लेशेषु एकः।; "आत्माचित्तयोः भिन्नतायां तयोः एकत्वस्य ज्ञानम् एव अस्मिता अस्ति।" (noun)
अस्मिता — {tā} f. egoism Yogas. Comm. on Śiś. iv, 55, &c
These Also :