संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अस्वीकारवादी — जनानां विचारान् अभिव्यञ्जयितुं समाजेन कृते निदर्शने यः भागम् आवहति।; "अस्वीकारवादिनां मतं संस्थया सम्बद्धैः जनैः अङ्गीकृतम्।" (noun)