संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

अहमहमिका — सर्वदा आत्मनः एव श्रेष्ठतायाः भावः।; "सभायाः कार्यकर्तॄणाम् अहमहमिका प्रतिदिनं वर्धमाना अस्ति।" (noun)

Monier–Williams

अहमहमिका — {ahamikā} f. (g. {mayū-ravyaṃsakâdi}, q.v.) assertion or conceit of superiority Pañcat