संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आकर्ण — कर्णं यावत्।; "आकर्णयोः दीर्घनेत्रयोः आरेखितं चित्रं शोभते।" (adjective)

Monier–Williams

आकर्ण — {ākarṇa}^ (in comp. for {ā-karṇam})

इन्हें भी देखें : आकर्णन; आकर्णम्; आकर्णमुक्त; आकर्णमूलम्; आकर्णय; आकर्णिन्; आकर्णधनुरासनम्; आकर्णनम्, संश्रवणम्, श्रावः, संश्रवः, श्रुतिः, उपश्रुतिः, आश्रुतिः, अभिश्रावः, उपकर्णनम्, श्रुतम्; श्रु, समाकर्ण्, आकर्ण्; श्रुत, आश्रुत, आकर्णित;

These Also : headphones;