संस्कृत — हिन्दी
आकर्ण — कर्णं यावत्।; "आकर्णयोः दीर्घनेत्रयोः आरेखितं चित्रं शोभते।" (adjective)
Monier–Williams
आकर्ण — {ākarṇa}^ (in comp. for {ā-karṇam})
इन्हें भी देखें :
आकर्णन;
आकर्णम्;
आकर्णमुक्त;
आकर्णमूलम्;
आकर्णय;
आकर्णिन्;
आकर्णधनुरासनम्;
आकर्णनम्, संश्रवणम्, श्रावः, संश्रवः, श्रुतिः, उपश्रुतिः, आश्रुतिः, अभिश्रावः, उपकर्णनम्, श्रुतम्;
श्रु, समाकर्ण्, आकर्ण्;
श्रुत, आश्रुत, आकर्णित;
These Also :
headphones;