आक्रन्दः
चीख‚ विलाप‚ बिलखना‚ पृष्ठशत्रु का नियामक (उससे पिछला राजा)
crying out, wail, lamentation, one who restrains or cheeks the enemy at the back
संस्कृत — हिन्दी
आक्रन्दः — भारतीयनीतिशास्त्रानुसारं तत् राज्यं यत् शत्रुराज्यस्य मित्रं तथा च तस्मिन् आक्रामति शत्रुराज्यस्य सहाय्यतां करोति।; "राज्ञा आक्रन्दस्य चेष्टाः ज्ञातुं चाराः प्रेषिताः।" (noun)
इन्हें भी देखें :
विलापः, अवक्रन्दनम्, उत्क्रुष्टम्, क्रन्दनम्, आक्रोशः, आक्रन्दः, क्लन्दम्, पुरूरवः, फुत्कृतिः;
युद्धम्, संग्रामः, समरः, समरम्, आयोधनम्, आहवम्, रण्यम्, अनीकः, अनीकम्, अभिसम्पातः, अभ्यामर्दः, अररः, आक्रन्दः, आजिः, योधनम्, जम्यम्, प्रधनम्, प्रविदारणम्, मृधम्, आस्कन्दनम्, संख्यम्, समीकम्, साम्यरायिकम्, कलहः, विग्रहः, संप्रहारः, कलिः, संस्फोटः, संयुगः, समाघातः, संग्रामः, अभ्यागमः, आहवः, समुदायः, संयत्, समितिः, आजिः, समित्, युत्, संरावः, आनाहः, सम्परायकः, विदारः, दारणम्, संवित्, सम्परायः, बलजम्, आनर्त्तः, अभिमरः, समुदयः, रणः, विवाक्, विखादः, नदनुः, भरः, आक्रन्दः, आजिः, पृतनाज्यम्, अभीकम्, समीकम्, ममसत्यम्, नेमधिता, सङ्काः, समितिः, समनम्, मीऴ् हे, पृतनाः, स्पृत्, स्पृद्, मृत्, मृद्, पृत्, पृद्, समत्सु, समर्यः, समरणम्, समोहः, समिथः, सङ्खे, सङ्गे, संयुगम्, सङ्गथः, सङ्गमे, वृत्रतूर्यम्, पृक्षः, आणिः, शीरसातौ, वाजसातिः, समनीकम्, खलः, खजः, पौंस्ये, महाधनः, वाजः, अजम्, सद्म, संयत्, संयद्, संवतः;