संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आक्रान्तमति — यस्य मतिः अधिक्रान्ता।; "गुरुः शिष्यस्य सेवया आक्रान्तमतिः अभवत्। " (adjective)

Monier–Williams

आक्रान्तमति — {mati} mfn. mentally overcome, having the mind engrossed or deeply impressed