संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आक्षेपकः

ऐंठन‚ मरोड़

convulsions

शब्द-भेद : पुं.
संस्कृत — हिन्दी

आक्षेपकः — वातरोगविशेषः।; "आक्षेपके शरीरं कम्पते।" (noun)