संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आखातीयदेशः — सउदी-अरबबहरीनादीनां षण्णां देशानां समूहः यत्र खनिजतैलम् आधिक्येन प्राप्यते।; "आखातीयेषु देशेषु जलस्य दुर्भिक्षम् अस्ति।" (noun)