संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आख्यानकी — दण्डकवृत्तभेदः यस्य विषमेषु चरणेषु तगणः तगणः जगणः तथा द्वौ गुरू भवतः समचरणेषु च जगणः तगणः जगणः तथा द्वौ गुरू भवतः।; "आख्यानकी इन्द्रवज्रायाः उपेन्द्रवज्रायाः योगेन भवति।" (noun)