संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आख्यायिका

सत्य घटना पर आधृत कथा

short narrative

उदाहरणम् : महाकवि बाणभट्टकृत हर्ष चरित एक आख्यायिका ग्रन्थ है
विवरणम् : कथा कल्पितवृत्तान्ता सत्यार्थाऽऽख्यायिका मता – कथा की वस्तु कविकल्पित होती है किन्तु आख्यायिका ऐतिहासिक कथावस्तु युक्त होती है ।
शब्द-भेद : संज्ञा, स्‍त्री.
Monier–Williams

आख्यायिका — {ā-khyāyikā} f. a short narrative 4-2, 60 &c##({yika}, metrically shortened in comp.) ii, 453

इन्हें भी देखें : कथा, कथानकम्, परिकथा, उपकथा, उपाख्यानम्, आख्यानम्, आख्यायिका, कथाप्रबन्धः; कथा, आख्यानम्, उपाख्यानम्;