संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आगन्तुः‚ आगन्तुकः

आगन्तुक

visitor

आगमिक

आगन्तुक

visitor

शब्द-भेद : विशे.

आगन्तुक

अतिथि‚ मेहमान‚ अजनबी

guest, stranger

विवरणम् : गम् धातु
शब्द-भेद : विशे.
वर्ग :
हिन्दी — अंग्रेजी

आगन्तुक — arrival (Noun)

आगन्तुक — sojourner (Noun)

संस्कृत — हिन्दी

आगन्तुक — अज्ञातकुतशीलादिः नवागतः।; "आश्रमे आगन्तुकाः जीवाः सम्यक् सेव्यन्ते।" (adjective)

आगन्तुक — यः कुतश्चित् आगच्छति।; "आगन्तुकस्य ऋषेः सेवायै द्रौपदी रता।" (adjective)

Monier–Williams

आगन्तुक — {āgantuka} mfn. anything added or adhering##incidental, accidental, adventitious (as pleasure, pain, ornament, &c.)##Vishnus##arriving of one's own accord, stray (as cattle) ii, 163##interpolated (said of a various reading which has crept into the text without authority) on vi, 46##m. a new comer, stranger, guest &c

इन्हें भी देखें : अन्तःपुरिकः, अन्तःपुरवर्ती, अन्तर्वंशिकः, अन्तर्वेश्मिकः; आगन्तुकम्, आगन्तुः; प्रकोष्ठकः; अनिमेष; प्रवेशद्वारम्; अतिथिः, अतिथी, अभ्यागतः, अभ्यागता, अभ्यागतम्, आगन्तुः, आगान्तुः, आगन्तुकः, आगन्तुका, आगन्तुकम्, प्रघुर्णः, आवेशिकः, गृहागतः, प्राघुर्णिकः, प्राघुणिकः, प्राघुणः;

These Also : arrival; salon; sojourner;