संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आगुः, आगूः — मिष्टान्नविशेषः दुग्धे उत्पाचितं गोधूम-क्लितकम्।; "आगुः स्वादु तथा च क्षुमद् मिष्टान्नम् अस्ति।" (noun)