संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आघातः, अभ्याघातः — एकस्य वस्तुनः अन्येन वस्तुना सह वेगेन जातः स्पर्शः।; "तस्य कारयानेन आघातः जातः।" (noun)

इन्हें भी देखें : आक्रमणम्, आघातः, अभ्याघातः, उपघातः;