संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आघातित — यस्मिन् आघातः जातः।; "आघातितं काष्ठं भग्नं जातम्।" (adjective)

इन्हें भी देखें : सावित्रम्; मद्यप; अनवधानता, प्रमादः, अनपेक्षा, असावधानता; वक्रासिः; आकस्मिक, अनपेक्षित, अचिन्तित, अप्रत्याशित;