संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आघ्रातम् — ग्रहणस्य दशसु भेदेषु एकः।; "आघ्राते चन्द्रमण्डलस्य सूर्यमण्डलस्य वा कश्चित् भागः मन्दप्रभः दृश्यते।" (noun)