संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आचार्यता — आचार्यस्य कार्यं धर्मः वा।; "सः तस्य आचार्यतायाः कारणात् प्रसिद्धः अस्ति।" (noun)

Monier–Williams

आचार्यता — {tā} f. the office or profession of a teacher i, 5092

इन्हें भी देखें : आचार्यता, आचार्यत्वम्;