संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आडिः — मत्स्यविशेषः।; "अस्मिन् तडागे नैकाः आडयः सन्ति।" (noun)

आडिः — एकः असुरः।; "आडेः वर्णनं पुराणेषु लभ्यते।" (noun)

आडिः — जलीयः खगः ।; "आडेः वर्णनम् मार्कण्डेयपुराणे वर्तते" (noun)

आडिः — मत्स्यविशेषः ।; "आडेः गुणाः गुरुत्वं स्निग्धत्वं वातश्लेष्मप्रकोपनत्वं अतिबलशुक्रमेधागग्निवृद्धिकारित्वम् इत्यादयः सन्ति" (noun)

इन्हें भी देखें : भूकाकः, आडिः;