संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आतङ्कः

रोग‚ क्लेश‚ ताप‚ त्रास

ailment, agony, fear

विवरणम् : तञ्च् गतौ‚ तञ्चति
शब्द-भेद : पुं.
संस्कृत — हिन्दी

आतङ्कः — वाद्यस्य ध्वनिविशेषः।; "आतङ्कस्य ध्वनिना वादकः प्राकम्पत।" (noun)

आतङ्कः — अत्याचारादीभिः मनसि जातम् भयम्।; "काश्मीरप्रदेशः उग्रवादीनाम् आतङ्केन व्याप्तः अस्ति।" (noun)

इन्हें भी देखें : तालिबानसेना; लोहरदग्गानगरम्; गोलाघाटनगरम्; डिब्रूगढनगरम्; व्याधिः, गदः, आमयः, अपाटवः, आमः, आतङ्कः, भयः, उपघातः, भङ्गः, अर्तिः, रुक्, रुजा, उपतापः;