संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आतपशुष्क — यद् आतपे शुष्कम्।; "अत्र आतपशुष्काः मीनाः आतपशुष्काणि शाकानि च प्राप्यन्ते।" (adjective)

आतपशुष्क — यत् आतपे पच्यते।; "इदम् आतपशुष्कं सन्धितम् अस्ति।" (adjective)

Monier–Williams

आतपशुष्क — {śuṣka} mfn. dried by the sun