आत्मसमर्पणम् — युद्धविवादादीन् स्थगयित्वा शत्रुपक्षं प्रति आत्मनः समर्पणस्य क्रिया।; "राजा पुरुः सिकन्दरस्य पुरतः आत्मसमर्पणम् अकरोत्।" (noun)
आत्मसमर्पणम् — युद्धविवादादीन् स्थगयित्वा शत्रुपक्षं प्रति आत्मनः समर्पणस्य क्रिया।; "राजा पुरुः सिकन्दरस्य पुरतः आत्मसमर्पणम् अकरोत्।" (noun)
आत्मसमर्पणम् — आत्मानम् अन्यस्य अधीने स्थापनम्।; "आतङ्कवादीभिः आरक्षकं पुरतः आत्मसमर्पणं कृतम्।" (noun)
आत्मसमर्पणम् — भक्तिप्रकारः सर्वस्वम् आराध्यम् ईश्वरं समर्प्य कृता भक्तिः।; "केचन भक्तजनाः आत्मसमर्पणेन ईश्वरं भजन्ते।" (noun)
इन्हें भी देखें :