संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आत्रेयः — अत्रिमुनेः वंशजः।; "ते आत्मानम् आत्रेयं कथयन्ति।" (noun)

आत्रेयः — अत्रिमुनेः पुत्रः।; "दुर्वासाचन्द्रमादयः आत्रेयाः सन्ति।" (noun)

आत्रेयः — आत्रेयीनद्याः समीपस्थः देशः।; "आत्रेयः इदानीं दीनाजपुरम् इति नाम्ना प्रसिद्धः अस्ति।" (noun)

आत्रेयः — अत्रिमुनेः पुत्रः।; "आत्रेयस्य गमनादेव राजा उत्थितः।" (noun)

आत्रेयः — एकः चिकित्सकः ।; "आत्रेयस्य वर्णनम् भावप्रकाशे वर्तते" (noun)

आत्रेयः — एका जातिः ।; "आत्रेयस्य वर्णनम् महाभारते वर्तते" (noun)