आथर्वणः
अथर्वन् का वंशज‚ अथर्ववेद का ज्ञाता‚ जादूगर
descendant of the atharvan or the atharvans, conversant with the atharvaveda, conjuror, a person engaged in magic
आथर्वणः — अथर्ववेदस्य ज्ञाता ब्राह्मणः वा।; "आथर्वणः सर्वत्र ख्यातः अस्ति।" (noun)
आथर्वणः — अथर्वणः ऋषेः वंशजः।; "पण्डितः उमाशङ्करः आथर्वणः अस्ति।" (noun)
आथर्वणः — अथर्वणः पुत्रः।; "आथर्वणः ब्रह्मणः पौत्रः आसीत्।" (noun)