संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आथर्वणः

अथर्वन् का वंशज‚ अथर्ववेद का ज्ञाता‚ जादूगर

descendant of the atharvan or the atharvans, conversant with the atharvaveda, conjuror, a person engaged in magic

पर्यायः : आथर्वणी (स्त्री.)
शब्द-भेद : पुं.
संस्कृत — हिन्दी

आथर्वणः — अथर्ववेदस्य ज्ञाता ब्राह्मणः वा।; "आथर्वणः सर्वत्र ख्यातः अस्ति।" (noun)

आथर्वणः — अथर्वणः ऋषेः वंशजः।; "पण्डितः उमाशङ्करः आथर्वणः अस्ति।" (noun)

आथर्वणः — अथर्वणः पुत्रः।; "आथर्वणः ब्रह्मणः पौत्रः आसीत्।" (noun)