संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आदमः — यहुदी तथा ईसाईधर्मानुसारेण ईवायाः पतिः जगतः प्रथमः पुरुषश्च।; "ईवायाः सूचनया एव आदमः निषिद्धं फलम् अखादत्।" (noun)

आदमः — यहूदीनां तथा च अरबानां मतानुसारेण मनुष्याणां आद्यः प्रजापतिः।; "अरबानां मतानुसारेण प्रथमतः आदमः पृथिव्याम् आगतः।" (noun)