आदर्शः
देखना‚ शीशा‚ पाण्डुलिपि
seeing, mirror, original manuscript from which a copy is made
आत्मदर्शः
दर्पण
looking glass
आदर्शः — ते सिद्धान्ताः यान् मनुष्याः स्वीकुर्वन्ति तथा च तान् अनुसरन्ति च।; "प्रत्येकस्य आदर्शः भिन्नः।" (noun)
आदर्शः — एकः मनुपुत्रः ।; "आदर्शः एकादशस्य मनोः पुत्रः आसीत्" (noun)
आदर्शः — एकः देशः ।; "आदर्शः देशः पाणिनिना उल्लेखितः" (noun)
आदर्शः — सोमवल्ल्याः एका जातिः ।; "कोशकारैः आदर्शस्य उल्लेखः कृतः" (noun)
आदर्शः — एकः पर्वतः ।; "आदर्शस्य वर्णनं पुराणे वर्तते" (noun)
आदर्शः — एकः देशः ।; "आदर्शस्य उल्लेखः पाणिनिना कृतः" (noun)
इन्हें भी देखें :