संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आदर्शः

देखना‚ शीशा‚ पाण्डुलिपि

seeing, mirror, original manuscript from which a copy is made

विवरणम् : दृश् प्रेक्षणे‚ पश्यति
शब्द-भेद : पुं.

आत्मदर्शः

दर्पण

looking glass

पर्यायः : आदर्शः
विवरणम् : दृश् दर्शने
शब्द-भेद : संज्ञा, पुं.
संस्कृत — हिन्दी

आदर्शः — ते सिद्धान्ताः यान् मनुष्याः स्वीकुर्वन्ति तथा च तान् अनुसरन्ति च।; "प्रत्येकस्य आदर्शः भिन्नः।" (noun)

आदर्शः — एकः मनुपुत्रः ।; "आदर्शः एकादशस्य मनोः पुत्रः आसीत्" (noun)

आदर्शः — एकः देशः ।; "आदर्शः देशः पाणिनिना उल्लेखितः" (noun)

आदर्शः — सोमवल्ल्याः एका जातिः ।; "कोशकारैः आदर्शस्य उल्लेखः कृतः" (noun)

आदर्शः — एकः पर्वतः ।; "आदर्शस्य वर्णनं पुराणे वर्तते" (noun)

आदर्शः — एकः देशः ।; "आदर्शस्य उल्लेखः पाणिनिना कृतः" (noun)

इन्हें भी देखें : दर्पणः, आदर्शः, दर्शनम्, मुकुरः, नन्दरः, कर्कः, कर्करः, आत्मदर्शः; आदर्श; प्रतिदर्शः, प्रतिमा, प्रतिरूपम्, आदर्शः; दर्पणः, मुकुरः, आदर्शः, आत्मदर्शः, नन्दरः, दर्शनम्, प्रतिबिम्बातम्, कर्कः, कर्करः; रुचिकर, रसवत्, रसिक, सरस, सुरस, रसिन्, रोचक, रूचिर, रुच्य, रसित;