संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


आदित्यः

अदिति के पुत्र‚ सूर्य

sons of aditi, gods of the ineffable light beyond the realm of phenomena, their number varies from 6 to 12

विवरणम् : अदितेरपत्यम् । आदित्यों की संख्या १२ कही गयी है । इन्हें १२ महीनों के सूर्य का प्रतीक भी माना जाता है । ये देवमाता अदिति के पुत्र हैं । इनका स्वरूप ऊर्जा का है ।
शब्द-भेद : पुं.
वर्ग :
संस्कृत — हिन्दी

आदित्यः — अदितेः अपत्यम्।; "आदित्यानां सङ्ख्या विविधेषु पुस्तकेषु भिन्ना एव लिखिता अस्ति।" (noun)

आदित्यः — द्वादशमात्राणां छन्दोविशेषः।; "इदं पद्यम् आदित्यस्य उत्तमम् उदाहरणम् अस्ति।" (noun)

आदित्यः — देवताविशेषः।; "भागवतपुराणानुसारेण आदित्याः द्वादश।" (noun)

आदित्यः — देवताविशेषः - दिव्यमण्डलस्य सप्तदेवताः ।; "आदित्यस्य वर्णनम् ऋग्वेदे वर्तते" (noun)

आदित्यः — नक्षत्रविशेषः ।; "आदित्यः चान्द्रनक्षत्रेषु सप्तमः वर्तते" (noun)

इन्हें भी देखें : सूर्यः, सूरः, अर्यमा, आदित्यः, द्वादशात्मा, दिवाकरः, भास्करः, अहस्करः, व्रध्रः, प्रभाकरः, विभाकरः, भास्वान्, विवस्वान्, सप्ताश्वः, हरिदश्वः, उष्णरश्मिः, विवर्त्तनः, अर्कः, मार्त्तण्डः, मिहिरः, अरुणः, वृषा, द्युमणिः, तरणिः, मित्रः, चित्रभानुः, विरोचन्, विभावसुः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, भानुः, हंसः, सहस्त्रांशुः, तपनः, सविता, रविः, शूरः, भगः, वृध्नः, पद्मिनीवल्लभः, हरिः, दिनमणिः, चण्डांशुः, सप्तसप्तिः, अंशुमाली, काश्यपेयः, खगः, भानुमान्, लोकलोचनः, पद्मबन्धुः, ज्योतिष्मान्, अव्यथः, तापनः, चित्ररथः, खमणिः, दिवामणिः, गभस्तिहस्तः, हेलिः, पतंगः, अर्च्चिः, दिनप्रणीः, वेदोदयः, कालकृतः, ग्रहराजः, तमोनुदः, रसाधारः, प्रतिदिवा, ज्योतिःपीथः, इनः, कर्म्मसाक्षी, जगच्चक्षुः, त्रयीतपः, प्रद्योतनः, खद्योतः, लोकबान्धवः, पद्मिनीकान्तः, अंशुहस्तः, पद्मपाणिः, हिरण्यरेताः, पीतः, अद्रिः, अगः, हरिवाहनः, अम्बरीषः, धामनिधिः, हिमारातिः, गोपतिः, कुञ्जारः, प्लवगः, सूनुः, तमोपहः, गभस्तिः, सवित्रः, पूषा, विश्वपा, दिवसकरः, दिनकृत्, दिनपतिः, द्युपतिः, दिवामणिः, नभोमणिः, खमणिः, वियन्मणिः, तिमिररिपुः, ध्वान्तारातिः, तमोनुदः, तमोपहः, भाकोषः, तेजःपुञ्जः, भानेमिः, खखोल्कः, खद्योतनः, विरोचनः, नभश्चक्षूः, लोकचक्षूः, जगत्साक्षी, ग्रहराजः, तपताम्पतिः, सहस्त्रकिरणः, किरणमाली, मरीचिमाली, अंशुधरः, किरणः, अंशुभर्त्ता, अंशुवाणः, चण्डकिरणः, धर्मांशुः, तीक्ष्णांशुः, खरांशुः, चण्डरश्मिः, चण्डमरीचिः, चण्डदीधितिः, अशीतमरीचिः, अशीतकरः, शुभरश्मिः, प्रतिभावान्, विभावान्, विभावसुः, पचतः, पचेलिमः, शुष्णः, गगनाध्वगः, गणध्वजः, खचरः, गगनविहारी, पद्मगर्भः, पद्मासनः, सदागतिः, हरिदश्वः, मणिमान्, जीवितेशः, मुरोत्तमः, काश्यपी, मृताण्डः, द्वादशात्मकः, कामः, कालचक्रः, कौशिकः, चित्ररथः, शीघ्रगः, सप्तसप्तिः; वामनः, आदित्यः; देवः, देवता, सुरः, अमरः, निर्जरः, त्रिदशः, सुपर्वा, सुमनाः, त्रिदिवेशः, दिवौकाः, आदितायः, दिविषत्, लेखः, अदितिनन्दनः, ऋभुः, अमर्त्यः, अमृतान्धाः, बर्हिर्मुखा, क्रतुभुक्, गीर्वाणः, वृन्दारकः, दनुजारिः, आदित्यः, विबुधः, सुचिरायुः, अस्वप्नः, अनिमिषः, दैत्यारिः, दानवारिः, शौभः, निलिम्पः, स्वाबाभुक्, दनुजद्विट्, द्युषत्, दौषत्, स्वर्गी, स्थिरः, कविः; सूर्यः, सविता, आदित्यः, मित्रः, अरुणः, भानुः, पूषा, अर्कः, हिरण्यगर्भः, पतङ्गः, खगः, सहस्रांशुः, दिनमणिः, मरीचि, मार्तण्ड, दिवाकरः, भास्करः, प्रभाकरः, विभाकरः, विवस्वान्, सप्ताश्वः, हरिदश्वः, चित्ररथः, सप्तसप्तिः, दिनमणि, द्युमणिः, दिवामणिः, खमणिः, खद्योतः, प्रद्योतनः, अम्बरीशः, अंशहस्तः, लोकबान्धवः, जगत्चक्षुः, लोकलोचनः, कालकृतः, कर्मसाक्षी, गोपतिः, गभस्तिः, गभस्तिमान्, गभस्तिहस्तः, ग्रहराजः, चण्डांशु, अंशुमानी, उष्णरश्मिः, तपनः, तापनः, ज्योतिष्मान्, मिहिरः, अव्ययः, अर्चिः, पद्मपाणिः, पद्मिनीवल्लभः, पद्मबन्धुः, पद्मिनीकान्तः, पद्मपाणिः, हिरण्यरेतः, काश्यपेयः, विरोचनः, विभावसुः, तमोनुदः, तमोपहः, चित्रभानुः, हरिः, हरिवाहनः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, वृध्नः, भगः, अगः, अद्रिः, हेलिः, तरूणिः, शूरः, दिनप्रणीः, कुञ्जारः, प्लवगः, सूनुः, रसाधारः, प्रतिदिवा, ज्योतिपीथः, इनः, वेदोदयः, पपीः, पीतः, अकूपारः, उस्रः, कपिलः; मन्दारः, आदित्यः;