संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आद्यशेषः — तद् धनं यद् शेषम् अस्ति तथा च यद् अग्रिमायां लेखायां पृष्ठे वा आगच्छति।; "भवतः लेखायां केवलं द्विशतरुप्यकाणाम् आद्यशेषः अस्ति।" (noun)