संस्‍कृतशब्‍दकोशः

संस्‍कृत-हिन्दी-आंग्ल शब्दकोश


संस्कृत — हिन्दी

आद्याक्षरम् — नैकपदयुक्तनाम्नः प्रत्येकस्य पदस्य आद्यः अक्षरः यस्य उपयोगः हस्ताक्षरं कर्तुं क्रियते।; "हजारीप्रसादद्विवेदीमहोदयस्य आद्याक्षराणि ह प्र द्वि सन्ति।" (noun)